Sanskrit tools

Sanskrit declension


Declension of अस्वरादि asvarādi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वरादिः asvarādiḥ
अस्वरादी asvarādī
अस्वरादयः asvarādayaḥ
Vocative अस्वरादे asvarāde
अस्वरादी asvarādī
अस्वरादयः asvarādayaḥ
Accusative अस्वरादिम् asvarādim
अस्वरादी asvarādī
अस्वरादीः asvarādīḥ
Instrumental अस्वराद्या asvarādyā
अस्वरादिभ्याम् asvarādibhyām
अस्वरादिभिः asvarādibhiḥ
Dative अस्वरादये asvarādaye
अस्वराद्यै asvarādyai
अस्वरादिभ्याम् asvarādibhyām
अस्वरादिभ्यः asvarādibhyaḥ
Ablative अस्वरादेः asvarādeḥ
अस्वराद्याः asvarādyāḥ
अस्वरादिभ्याम् asvarādibhyām
अस्वरादिभ्यः asvarādibhyaḥ
Genitive अस्वरादेः asvarādeḥ
अस्वराद्याः asvarādyāḥ
अस्वराद्योः asvarādyoḥ
अस्वरादीनाम् asvarādīnām
Locative अस्वरादौ asvarādau
अस्वराद्याम् asvarādyām
अस्वराद्योः asvarādyoḥ
अस्वरादिषु asvarādiṣu