Sanskrit tools

Sanskrit declension


Declension of अस्वरादि asvarādi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वरादि asvarādi
अस्वरादिनी asvarādinī
अस्वरादीनि asvarādīni
Vocative अस्वरादे asvarāde
अस्वरादि asvarādi
अस्वरादिनी asvarādinī
अस्वरादीनि asvarādīni
Accusative अस्वरादि asvarādi
अस्वरादिनी asvarādinī
अस्वरादीनि asvarādīni
Instrumental अस्वरादिना asvarādinā
अस्वरादिभ्याम् asvarādibhyām
अस्वरादिभिः asvarādibhiḥ
Dative अस्वरादिने asvarādine
अस्वरादिभ्याम् asvarādibhyām
अस्वरादिभ्यः asvarādibhyaḥ
Ablative अस्वरादिनः asvarādinaḥ
अस्वरादिभ्याम् asvarādibhyām
अस्वरादिभ्यः asvarādibhyaḥ
Genitive अस्वरादिनः asvarādinaḥ
अस्वरादिनोः asvarādinoḥ
अस्वरादीनाम् asvarādīnām
Locative अस्वरादिनि asvarādini
अस्वरादिनोः asvarādinoḥ
अस्वरादिषु asvarādiṣu