| Singular | Dual | Plural |
Nominative |
अस्वरितः
asvaritaḥ
|
अस्वरितौ
asvaritau
|
अस्वरिताः
asvaritāḥ
|
Vocative |
अस्वरित
asvarita
|
अस्वरितौ
asvaritau
|
अस्वरिताः
asvaritāḥ
|
Accusative |
अस्वरितम्
asvaritam
|
अस्वरितौ
asvaritau
|
अस्वरितान्
asvaritān
|
Instrumental |
अस्वरितेन
asvaritena
|
अस्वरिताभ्याम्
asvaritābhyām
|
अस्वरितैः
asvaritaiḥ
|
Dative |
अस्वरिताय
asvaritāya
|
अस्वरिताभ्याम्
asvaritābhyām
|
अस्वरितेभ्यः
asvaritebhyaḥ
|
Ablative |
अस्वरितात्
asvaritāt
|
अस्वरिताभ्याम्
asvaritābhyām
|
अस्वरितेभ्यः
asvaritebhyaḥ
|
Genitive |
अस्वरितस्य
asvaritasya
|
अस्वरितयोः
asvaritayoḥ
|
अस्वरितानाम्
asvaritānām
|
Locative |
अस्वरिते
asvarite
|
अस्वरितयोः
asvaritayoḥ
|
अस्वरितेषु
asvariteṣu
|