Sanskrit tools

Sanskrit declension


Declension of अस्वरित asvarita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वरितः asvaritaḥ
अस्वरितौ asvaritau
अस्वरिताः asvaritāḥ
Vocative अस्वरित asvarita
अस्वरितौ asvaritau
अस्वरिताः asvaritāḥ
Accusative अस्वरितम् asvaritam
अस्वरितौ asvaritau
अस्वरितान् asvaritān
Instrumental अस्वरितेन asvaritena
अस्वरिताभ्याम् asvaritābhyām
अस्वरितैः asvaritaiḥ
Dative अस्वरिताय asvaritāya
अस्वरिताभ्याम् asvaritābhyām
अस्वरितेभ्यः asvaritebhyaḥ
Ablative अस्वरितात् asvaritāt
अस्वरिताभ्याम् asvaritābhyām
अस्वरितेभ्यः asvaritebhyaḥ
Genitive अस्वरितस्य asvaritasya
अस्वरितयोः asvaritayoḥ
अस्वरितानाम् asvaritānām
Locative अस्वरिते asvarite
अस्वरितयोः asvaritayoḥ
अस्वरितेषु asvariteṣu