Sanskrit tools

Sanskrit declension


Declension of अस्वरिता asvaritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वरिता asvaritā
अस्वरिते asvarite
अस्वरिताः asvaritāḥ
Vocative अस्वरिते asvarite
अस्वरिते asvarite
अस्वरिताः asvaritāḥ
Accusative अस्वरिताम् asvaritām
अस्वरिते asvarite
अस्वरिताः asvaritāḥ
Instrumental अस्वरितया asvaritayā
अस्वरिताभ्याम् asvaritābhyām
अस्वरिताभिः asvaritābhiḥ
Dative अस्वरितायै asvaritāyai
अस्वरिताभ्याम् asvaritābhyām
अस्वरिताभ्यः asvaritābhyaḥ
Ablative अस्वरितायाः asvaritāyāḥ
अस्वरिताभ्याम् asvaritābhyām
अस्वरिताभ्यः asvaritābhyaḥ
Genitive अस्वरितायाः asvaritāyāḥ
अस्वरितयोः asvaritayoḥ
अस्वरितानाम् asvaritānām
Locative अस्वरितायाम् asvaritāyām
अस्वरितयोः asvaritayoḥ
अस्वरितासु asvaritāsu