| Singular | Dual | Plural |
Nominative |
अस्वाहाकृता
asvāhākṛtā
|
अस्वाहाकृते
asvāhākṛte
|
अस्वाहाकृताः
asvāhākṛtāḥ
|
Vocative |
अस्वाहाकृते
asvāhākṛte
|
अस्वाहाकृते
asvāhākṛte
|
अस्वाहाकृताः
asvāhākṛtāḥ
|
Accusative |
अस्वाहाकृताम्
asvāhākṛtām
|
अस्वाहाकृते
asvāhākṛte
|
अस्वाहाकृताः
asvāhākṛtāḥ
|
Instrumental |
अस्वाहाकृतया
asvāhākṛtayā
|
अस्वाहाकृताभ्याम्
asvāhākṛtābhyām
|
अस्वाहाकृताभिः
asvāhākṛtābhiḥ
|
Dative |
अस्वाहाकृतायै
asvāhākṛtāyai
|
अस्वाहाकृताभ्याम्
asvāhākṛtābhyām
|
अस्वाहाकृताभ्यः
asvāhākṛtābhyaḥ
|
Ablative |
अस्वाहाकृतायाः
asvāhākṛtāyāḥ
|
अस्वाहाकृताभ्याम्
asvāhākṛtābhyām
|
अस्वाहाकृताभ्यः
asvāhākṛtābhyaḥ
|
Genitive |
अस्वाहाकृतायाः
asvāhākṛtāyāḥ
|
अस्वाहाकृतयोः
asvāhākṛtayoḥ
|
अस्वाहाकृतानाम्
asvāhākṛtānām
|
Locative |
अस्वाहाकृतायाम्
asvāhākṛtāyām
|
अस्वाहाकृतयोः
asvāhākṛtayoḥ
|
अस्वाहाकृतासु
asvāhākṛtāsu
|