| Singular | Dual | Plural |
Nominative |
अस्वाहाकृतम्
asvāhākṛtam
|
अस्वाहाकृते
asvāhākṛte
|
अस्वाहाकृतानि
asvāhākṛtāni
|
Vocative |
अस्वाहाकृत
asvāhākṛta
|
अस्वाहाकृते
asvāhākṛte
|
अस्वाहाकृतानि
asvāhākṛtāni
|
Accusative |
अस्वाहाकृतम्
asvāhākṛtam
|
अस्वाहाकृते
asvāhākṛte
|
अस्वाहाकृतानि
asvāhākṛtāni
|
Instrumental |
अस्वाहाकृतेन
asvāhākṛtena
|
अस्वाहाकृताभ्याम्
asvāhākṛtābhyām
|
अस्वाहाकृतैः
asvāhākṛtaiḥ
|
Dative |
अस्वाहाकृताय
asvāhākṛtāya
|
अस्वाहाकृताभ्याम्
asvāhākṛtābhyām
|
अस्वाहाकृतेभ्यः
asvāhākṛtebhyaḥ
|
Ablative |
अस्वाहाकृतात्
asvāhākṛtāt
|
अस्वाहाकृताभ्याम्
asvāhākṛtābhyām
|
अस्वाहाकृतेभ्यः
asvāhākṛtebhyaḥ
|
Genitive |
अस्वाहाकृतस्य
asvāhākṛtasya
|
अस्वाहाकृतयोः
asvāhākṛtayoḥ
|
अस्वाहाकृतानाम्
asvāhākṛtānām
|
Locative |
अस्वाहाकृते
asvāhākṛte
|
अस्वाहाकृतयोः
asvāhākṛtayoḥ
|
अस्वाहाकृतेषु
asvāhākṛteṣu
|