Sanskrit tools

Sanskrit declension


Declension of अस्वाहाकृत asvāhākṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वाहाकृतम् asvāhākṛtam
अस्वाहाकृते asvāhākṛte
अस्वाहाकृतानि asvāhākṛtāni
Vocative अस्वाहाकृत asvāhākṛta
अस्वाहाकृते asvāhākṛte
अस्वाहाकृतानि asvāhākṛtāni
Accusative अस्वाहाकृतम् asvāhākṛtam
अस्वाहाकृते asvāhākṛte
अस्वाहाकृतानि asvāhākṛtāni
Instrumental अस्वाहाकृतेन asvāhākṛtena
अस्वाहाकृताभ्याम् asvāhākṛtābhyām
अस्वाहाकृतैः asvāhākṛtaiḥ
Dative अस्वाहाकृताय asvāhākṛtāya
अस्वाहाकृताभ्याम् asvāhākṛtābhyām
अस्वाहाकृतेभ्यः asvāhākṛtebhyaḥ
Ablative अस्वाहाकृतात् asvāhākṛtāt
अस्वाहाकृताभ्याम् asvāhākṛtābhyām
अस्वाहाकृतेभ्यः asvāhākṛtebhyaḥ
Genitive अस्वाहाकृतस्य asvāhākṛtasya
अस्वाहाकृतयोः asvāhākṛtayoḥ
अस्वाहाकृतानाम् asvāhākṛtānām
Locative अस्वाहाकृते asvāhākṛte
अस्वाहाकृतयोः asvāhākṛtayoḥ
अस्वाहाकृतेषु asvāhākṛteṣu