| Singular | Dual | Plural |
Nominative |
अस्विन्ना
asvinnā
|
अस्विन्ने
asvinne
|
अस्विन्नाः
asvinnāḥ
|
Vocative |
अस्विन्ने
asvinne
|
अस्विन्ने
asvinne
|
अस्विन्नाः
asvinnāḥ
|
Accusative |
अस्विन्नाम्
asvinnām
|
अस्विन्ने
asvinne
|
अस्विन्नाः
asvinnāḥ
|
Instrumental |
अस्विन्नया
asvinnayā
|
अस्विन्नाभ्याम्
asvinnābhyām
|
अस्विन्नाभिः
asvinnābhiḥ
|
Dative |
अस्विन्नायै
asvinnāyai
|
अस्विन्नाभ्याम्
asvinnābhyām
|
अस्विन्नाभ्यः
asvinnābhyaḥ
|
Ablative |
अस्विन्नायाः
asvinnāyāḥ
|
अस्विन्नाभ्याम्
asvinnābhyām
|
अस्विन्नाभ्यः
asvinnābhyaḥ
|
Genitive |
अस्विन्नायाः
asvinnāyāḥ
|
अस्विन्नयोः
asvinnayoḥ
|
अस्विन्नानाम्
asvinnānām
|
Locative |
अस्विन्नायाम्
asvinnāyām
|
अस्विन्नयोः
asvinnayoḥ
|
अस्विन्नासु
asvinnāsu
|