Singular | Dual | Plural | |
Nominative |
अस्वेदा
asvedā |
अस्वेदे
asvede |
अस्वेदाः
asvedāḥ |
Vocative |
अस्वेदे
asvede |
अस्वेदे
asvede |
अस्वेदाः
asvedāḥ |
Accusative |
अस्वेदाम्
asvedām |
अस्वेदे
asvede |
अस्वेदाः
asvedāḥ |
Instrumental |
अस्वेदया
asvedayā |
अस्वेदाभ्याम्
asvedābhyām |
अस्वेदाभिः
asvedābhiḥ |
Dative |
अस्वेदायै
asvedāyai |
अस्वेदाभ्याम्
asvedābhyām |
अस्वेदाभ्यः
asvedābhyaḥ |
Ablative |
अस्वेदायाः
asvedāyāḥ |
अस्वेदाभ्याम्
asvedābhyām |
अस्वेदाभ्यः
asvedābhyaḥ |
Genitive |
अस्वेदायाः
asvedāyāḥ |
अस्वेदयोः
asvedayoḥ |
अस्वेदानाम्
asvedānām |
Locative |
अस्वेदायाम्
asvedāyām |
अस्वेदयोः
asvedayoḥ |
अस्वेदासु
asvedāsu |