Sanskrit tools

Sanskrit declension


Declension of अस्वेदा asvedā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वेदा asvedā
अस्वेदे asvede
अस्वेदाः asvedāḥ
Vocative अस्वेदे asvede
अस्वेदे asvede
अस्वेदाः asvedāḥ
Accusative अस्वेदाम् asvedām
अस्वेदे asvede
अस्वेदाः asvedāḥ
Instrumental अस्वेदया asvedayā
अस्वेदाभ्याम् asvedābhyām
अस्वेदाभिः asvedābhiḥ
Dative अस्वेदायै asvedāyai
अस्वेदाभ्याम् asvedābhyām
अस्वेदाभ्यः asvedābhyaḥ
Ablative अस्वेदायाः asvedāyāḥ
अस्वेदाभ्याम् asvedābhyām
अस्वेदाभ्यः asvedābhyaḥ
Genitive अस्वेदायाः asvedāyāḥ
अस्वेदयोः asvedayoḥ
अस्वेदानाम् asvedānām
Locative अस्वेदायाम् asvedāyām
अस्वेदयोः asvedayoḥ
अस्वेदासु asvedāsu