Sanskrit tools

Sanskrit declension


Declension of अस्वेद asveda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वेदम् asvedam
अस्वेदे asvede
अस्वेदानि asvedāni
Vocative अस्वेद asveda
अस्वेदे asvede
अस्वेदानि asvedāni
Accusative अस्वेदम् asvedam
अस्वेदे asvede
अस्वेदानि asvedāni
Instrumental अस्वेदेन asvedena
अस्वेदाभ्याम् asvedābhyām
अस्वेदैः asvedaiḥ
Dative अस्वेदाय asvedāya
अस्वेदाभ्याम् asvedābhyām
अस्वेदेभ्यः asvedebhyaḥ
Ablative अस्वेदात् asvedāt
अस्वेदाभ्याम् asvedābhyām
अस्वेदेभ्यः asvedebhyaḥ
Genitive अस्वेदस्य asvedasya
अस्वेदयोः asvedayoḥ
अस्वेदानाम् asvedānām
Locative अस्वेदे asvede
अस्वेदयोः asvedayoḥ
अस्वेदेषु asvedeṣu