Sanskrit tools

Sanskrit declension


Declension of अस्वेदन asvedana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वेदनम् asvedanam
अस्वेदने asvedane
अस्वेदनानि asvedanāni
Vocative अस्वेदन asvedana
अस्वेदने asvedane
अस्वेदनानि asvedanāni
Accusative अस्वेदनम् asvedanam
अस्वेदने asvedane
अस्वेदनानि asvedanāni
Instrumental अस्वेदनेन asvedanena
अस्वेदनाभ्याम् asvedanābhyām
अस्वेदनैः asvedanaiḥ
Dative अस्वेदनाय asvedanāya
अस्वेदनाभ्याम् asvedanābhyām
अस्वेदनेभ्यः asvedanebhyaḥ
Ablative अस्वेदनात् asvedanāt
अस्वेदनाभ्याम् asvedanābhyām
अस्वेदनेभ्यः asvedanebhyaḥ
Genitive अस्वेदनस्य asvedanasya
अस्वेदनयोः asvedanayoḥ
अस्वेदनानाम् asvedanānām
Locative अस्वेदने asvedane
अस्वेदनयोः asvedanayoḥ
अस्वेदनेषु asvedaneṣu