| Singular | Dual | Plural |
Nominative |
अस्वेदनम्
asvedanam
|
अस्वेदने
asvedane
|
अस्वेदनानि
asvedanāni
|
Vocative |
अस्वेदन
asvedana
|
अस्वेदने
asvedane
|
अस्वेदनानि
asvedanāni
|
Accusative |
अस्वेदनम्
asvedanam
|
अस्वेदने
asvedane
|
अस्वेदनानि
asvedanāni
|
Instrumental |
अस्वेदनेन
asvedanena
|
अस्वेदनाभ्याम्
asvedanābhyām
|
अस्वेदनैः
asvedanaiḥ
|
Dative |
अस्वेदनाय
asvedanāya
|
अस्वेदनाभ्याम्
asvedanābhyām
|
अस्वेदनेभ्यः
asvedanebhyaḥ
|
Ablative |
अस्वेदनात्
asvedanāt
|
अस्वेदनाभ्याम्
asvedanābhyām
|
अस्वेदनेभ्यः
asvedanebhyaḥ
|
Genitive |
अस्वेदनस्य
asvedanasya
|
अस्वेदनयोः
asvedanayoḥ
|
अस्वेदनानाम्
asvedanānām
|
Locative |
अस्वेदने
asvedane
|
अस्वेदनयोः
asvedanayoḥ
|
अस्वेदनेषु
asvedaneṣu
|