Sanskrit tools

Sanskrit declension


Declension of अहत ahata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहतम् ahatam
अहते ahate
अहतानि ahatāni
Vocative अहत ahata
अहते ahate
अहतानि ahatāni
Accusative अहतम् ahatam
अहते ahate
अहतानि ahatāni
Instrumental अहतेन ahatena
अहताभ्याम् ahatābhyām
अहतैः ahataiḥ
Dative अहताय ahatāya
अहताभ्याम् ahatābhyām
अहतेभ्यः ahatebhyaḥ
Ablative अहतात् ahatāt
अहताभ्याम् ahatābhyām
अहतेभ्यः ahatebhyaḥ
Genitive अहतस्य ahatasya
अहतयोः ahatayoḥ
अहतानाम् ahatānām
Locative अहते ahate
अहतयोः ahatayoḥ
अहतेषु ahateṣu