Singular | Dual | Plural | |
Nominative |
अहतता
ahatatā |
अहतते
ahatate |
अहतताः
ahatatāḥ |
Vocative |
अहतते
ahatate |
अहतते
ahatate |
अहतताः
ahatatāḥ |
Accusative |
अहतताम्
ahatatām |
अहतते
ahatate |
अहतताः
ahatatāḥ |
Instrumental |
अहततया
ahatatayā |
अहतताभ्याम्
ahatatābhyām |
अहतताभिः
ahatatābhiḥ |
Dative |
अहततायै
ahatatāyai |
अहतताभ्याम्
ahatatābhyām |
अहतताभ्यः
ahatatābhyaḥ |
Ablative |
अहततायाः
ahatatāyāḥ |
अहतताभ्याम्
ahatatābhyām |
अहतताभ्यः
ahatatābhyaḥ |
Genitive |
अहततायाः
ahatatāyāḥ |
अहततयोः
ahatatayoḥ |
अहततानाम्
ahatatānām |
Locative |
अहततायाम्
ahatatāyām |
अहततयोः
ahatatayoḥ |
अहततासु
ahatatāsu |