Sanskrit tools

Sanskrit declension


Declension of अहतता ahatatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहतता ahatatā
अहतते ahatate
अहतताः ahatatāḥ
Vocative अहतते ahatate
अहतते ahatate
अहतताः ahatatāḥ
Accusative अहतताम् ahatatām
अहतते ahatate
अहतताः ahatatāḥ
Instrumental अहततया ahatatayā
अहतताभ्याम् ahatatābhyām
अहतताभिः ahatatābhiḥ
Dative अहततायै ahatatāyai
अहतताभ्याम् ahatatābhyām
अहतताभ्यः ahatatābhyaḥ
Ablative अहततायाः ahatatāyāḥ
अहतताभ्याम् ahatatābhyām
अहतताभ्यः ahatatābhyaḥ
Genitive अहततायाः ahatatāyāḥ
अहततयोः ahatatayoḥ
अहततानाम् ahatatānām
Locative अहततायाम् ahatatāyām
अहततयोः ahatatayoḥ
अहततासु ahatatāsu