Sanskrit tools

Sanskrit declension


Declension of अहति ahati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहतिः ahatiḥ
अहती ahatī
अहतयः ahatayaḥ
Vocative अहते ahate
अहती ahatī
अहतयः ahatayaḥ
Accusative अहतिम् ahatim
अहती ahatī
अहतीः ahatīḥ
Instrumental अहत्या ahatyā
अहतिभ्याम् ahatibhyām
अहतिभिः ahatibhiḥ
Dative अहतये ahataye
अहत्यै ahatyai
अहतिभ्याम् ahatibhyām
अहतिभ्यः ahatibhyaḥ
Ablative अहतेः ahateḥ
अहत्याः ahatyāḥ
अहतिभ्याम् ahatibhyām
अहतिभ्यः ahatibhyaḥ
Genitive अहतेः ahateḥ
अहत्याः ahatyāḥ
अहत्योः ahatyoḥ
अहतीनाम् ahatīnām
Locative अहतौ ahatau
अहत्याम् ahatyām
अहत्योः ahatyoḥ
अहतिषु ahatiṣu