Singular | Dual | Plural | |
Nominative |
अहतिः
ahatiḥ |
अहती
ahatī |
अहतयः
ahatayaḥ |
Vocative |
अहते
ahate |
अहती
ahatī |
अहतयः
ahatayaḥ |
Accusative |
अहतिम्
ahatim |
अहती
ahatī |
अहतीः
ahatīḥ |
Instrumental |
अहत्या
ahatyā |
अहतिभ्याम्
ahatibhyām |
अहतिभिः
ahatibhiḥ |
Dative |
अहतये
ahataye अहत्यै ahatyai |
अहतिभ्याम्
ahatibhyām |
अहतिभ्यः
ahatibhyaḥ |
Ablative |
अहतेः
ahateḥ अहत्याः ahatyāḥ |
अहतिभ्याम्
ahatibhyām |
अहतिभ्यः
ahatibhyaḥ |
Genitive |
अहतेः
ahateḥ अहत्याः ahatyāḥ |
अहत्योः
ahatyoḥ |
अहतीनाम्
ahatīnām |
Locative |
अहतौ
ahatau अहत्याम् ahatyām |
अहत्योः
ahatyoḥ |
अहतिषु
ahatiṣu |