Singular | Dual | Plural | |
Nominative |
अकारणः
akāraṇaḥ |
अकारणौ
akāraṇau |
अकारणाः
akāraṇāḥ |
Vocative |
अकारण
akāraṇa |
अकारणौ
akāraṇau |
अकारणाः
akāraṇāḥ |
Accusative |
अकारणम्
akāraṇam |
अकारणौ
akāraṇau |
अकारणान्
akāraṇān |
Instrumental |
अकारणेन
akāraṇena |
अकारणाभ्याम्
akāraṇābhyām |
अकारणैः
akāraṇaiḥ |
Dative |
अकारणाय
akāraṇāya |
अकारणाभ्याम्
akāraṇābhyām |
अकारणेभ्यः
akāraṇebhyaḥ |
Ablative |
अकारणात्
akāraṇāt |
अकारणाभ्याम्
akāraṇābhyām |
अकारणेभ्यः
akāraṇebhyaḥ |
Genitive |
अकारणस्य
akāraṇasya |
अकारणयोः
akāraṇayoḥ |
अकारणानाम्
akāraṇānām |
Locative |
अकारणे
akāraṇe |
अकारणयोः
akāraṇayoḥ |
अकारणेषु
akāraṇeṣu |