Sanskrit tools

Sanskrit declension


Declension of अहमुत्तरत्व ahamuttaratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहमुत्तरत्वम् ahamuttaratvam
अहमुत्तरत्वे ahamuttaratve
अहमुत्तरत्वानि ahamuttaratvāni
Vocative अहमुत्तरत्व ahamuttaratva
अहमुत्तरत्वे ahamuttaratve
अहमुत्तरत्वानि ahamuttaratvāni
Accusative अहमुत्तरत्वम् ahamuttaratvam
अहमुत्तरत्वे ahamuttaratve
अहमुत्तरत्वानि ahamuttaratvāni
Instrumental अहमुत्तरत्वेन ahamuttaratvena
अहमुत्तरत्वाभ्याम् ahamuttaratvābhyām
अहमुत्तरत्वैः ahamuttaratvaiḥ
Dative अहमुत्तरत्वाय ahamuttaratvāya
अहमुत्तरत्वाभ्याम् ahamuttaratvābhyām
अहमुत्तरत्वेभ्यः ahamuttaratvebhyaḥ
Ablative अहमुत्तरत्वात् ahamuttaratvāt
अहमुत्तरत्वाभ्याम् ahamuttaratvābhyām
अहमुत्तरत्वेभ्यः ahamuttaratvebhyaḥ
Genitive अहमुत्तरत्वस्य ahamuttaratvasya
अहमुत्तरत्वयोः ahamuttaratvayoḥ
अहमुत्तरत्वानाम् ahamuttaratvānām
Locative अहमुत्तरत्वे ahamuttaratve
अहमुत्तरत्वयोः ahamuttaratvayoḥ
अहमुत्तरत्वेषु ahamuttaratveṣu