Sanskrit tools

Sanskrit declension


Declension of अहम्भद्र ahambhadra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहम्भद्रम् ahambhadram
अहम्भद्रे ahambhadre
अहम्भद्राणि ahambhadrāṇi
Vocative अहम्भद्र ahambhadra
अहम्भद्रे ahambhadre
अहम्भद्राणि ahambhadrāṇi
Accusative अहम्भद्रम् ahambhadram
अहम्भद्रे ahambhadre
अहम्भद्राणि ahambhadrāṇi
Instrumental अहम्भद्रेण ahambhadreṇa
अहम्भद्राभ्याम् ahambhadrābhyām
अहम्भद्रैः ahambhadraiḥ
Dative अहम्भद्राय ahambhadrāya
अहम्भद्राभ्याम् ahambhadrābhyām
अहम्भद्रेभ्यः ahambhadrebhyaḥ
Ablative अहम्भद्रात् ahambhadrāt
अहम्भद्राभ्याम् ahambhadrābhyām
अहम्भद्रेभ्यः ahambhadrebhyaḥ
Genitive अहम्भद्रस्य ahambhadrasya
अहम्भद्रयोः ahambhadrayoḥ
अहम्भद्राणाम् ahambhadrāṇām
Locative अहम्भद्रे ahambhadre
अहम्भद्रयोः ahambhadrayoḥ
अहम्भद्रेषु ahambhadreṣu