Sanskrit tools

Sanskrit declension


Declension of अहम्भाव ahambhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहम्भावः ahambhāvaḥ
अहम्भावौ ahambhāvau
अहम्भावाः ahambhāvāḥ
Vocative अहम्भाव ahambhāva
अहम्भावौ ahambhāvau
अहम्भावाः ahambhāvāḥ
Accusative अहम्भावम् ahambhāvam
अहम्भावौ ahambhāvau
अहम्भावान् ahambhāvān
Instrumental अहम्भावेन ahambhāvena
अहम्भावाभ्याम् ahambhāvābhyām
अहम्भावैः ahambhāvaiḥ
Dative अहम्भावाय ahambhāvāya
अहम्भावाभ्याम् ahambhāvābhyām
अहम्भावेभ्यः ahambhāvebhyaḥ
Ablative अहम्भावात् ahambhāvāt
अहम्भावाभ्याम् ahambhāvābhyām
अहम्भावेभ्यः ahambhāvebhyaḥ
Genitive अहम्भावस्य ahambhāvasya
अहम्भावयोः ahambhāvayoḥ
अहम्भावानाम् ahambhāvānām
Locative अहम्भावे ahambhāve
अहम्भावयोः ahambhāvayoḥ
अहम्भावेषु ahambhāveṣu