Sanskrit tools

Sanskrit declension


Declension of अहंश्रेष्ठिका ahaṁśreṣṭhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहंश्रेष्ठिका ahaṁśreṣṭhikā
अहंश्रेष्ठिके ahaṁśreṣṭhike
अहंश्रेष्ठिकाः ahaṁśreṣṭhikāḥ
Vocative अहंश्रेष्ठिके ahaṁśreṣṭhike
अहंश्रेष्ठिके ahaṁśreṣṭhike
अहंश्रेष्ठिकाः ahaṁśreṣṭhikāḥ
Accusative अहंश्रेष्ठिकाम् ahaṁśreṣṭhikām
अहंश्रेष्ठिके ahaṁśreṣṭhike
अहंश्रेष्ठिकाः ahaṁśreṣṭhikāḥ
Instrumental अहंश्रेष्ठिकया ahaṁśreṣṭhikayā
अहंश्रेष्ठिकाभ्याम् ahaṁśreṣṭhikābhyām
अहंश्रेष्ठिकाभिः ahaṁśreṣṭhikābhiḥ
Dative अहंश्रेष्ठिकायै ahaṁśreṣṭhikāyai
अहंश्रेष्ठिकाभ्याम् ahaṁśreṣṭhikābhyām
अहंश्रेष्ठिकाभ्यः ahaṁśreṣṭhikābhyaḥ
Ablative अहंश्रेष्ठिकायाः ahaṁśreṣṭhikāyāḥ
अहंश्रेष्ठिकाभ्याम् ahaṁśreṣṭhikābhyām
अहंश्रेष्ठिकाभ्यः ahaṁśreṣṭhikābhyaḥ
Genitive अहंश्रेष्ठिकायाः ahaṁśreṣṭhikāyāḥ
अहंश्रेष्ठिकयोः ahaṁśreṣṭhikayoḥ
अहंश्रेष्ठिकानाम् ahaṁśreṣṭhikānām
Locative अहंश्रेष्ठिकायाम् ahaṁśreṣṭhikāyām
अहंश्रेष्ठिकयोः ahaṁśreṣṭhikayoḥ
अहंश्रेष्ठिकासु ahaṁśreṣṭhikāsu