Sanskrit tools

Sanskrit declension


Declension of अहंकर्तव्य ahaṁkartavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहंकर्तव्यः ahaṁkartavyaḥ
अहंकर्तव्यौ ahaṁkartavyau
अहंकर्तव्याः ahaṁkartavyāḥ
Vocative अहंकर्तव्य ahaṁkartavya
अहंकर्तव्यौ ahaṁkartavyau
अहंकर्तव्याः ahaṁkartavyāḥ
Accusative अहंकर्तव्यम् ahaṁkartavyam
अहंकर्तव्यौ ahaṁkartavyau
अहंकर्तव्यान् ahaṁkartavyān
Instrumental अहंकर्तव्येन ahaṁkartavyena
अहंकर्तव्याभ्याम् ahaṁkartavyābhyām
अहंकर्तव्यैः ahaṁkartavyaiḥ
Dative अहंकर्तव्याय ahaṁkartavyāya
अहंकर्तव्याभ्याम् ahaṁkartavyābhyām
अहंकर्तव्येभ्यः ahaṁkartavyebhyaḥ
Ablative अहंकर्तव्यात् ahaṁkartavyāt
अहंकर्तव्याभ्याम् ahaṁkartavyābhyām
अहंकर्तव्येभ्यः ahaṁkartavyebhyaḥ
Genitive अहंकर्तव्यस्य ahaṁkartavyasya
अहंकर्तव्ययोः ahaṁkartavyayoḥ
अहंकर्तव्यानाम् ahaṁkartavyānām
Locative अहंकर्तव्ये ahaṁkartavye
अहंकर्तव्ययोः ahaṁkartavyayoḥ
अहंकर्तव्येषु ahaṁkartavyeṣu