Sanskrit tools

Sanskrit declension


Declension of अहंकृत ahaṁkṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहंकृतः ahaṁkṛtaḥ
अहंकृतौ ahaṁkṛtau
अहंकृताः ahaṁkṛtāḥ
Vocative अहंकृत ahaṁkṛta
अहंकृतौ ahaṁkṛtau
अहंकृताः ahaṁkṛtāḥ
Accusative अहंकृतम् ahaṁkṛtam
अहंकृतौ ahaṁkṛtau
अहंकृतान् ahaṁkṛtān
Instrumental अहंकृतेन ahaṁkṛtena
अहंकृताभ्याम् ahaṁkṛtābhyām
अहंकृतैः ahaṁkṛtaiḥ
Dative अहंकृताय ahaṁkṛtāya
अहंकृताभ्याम् ahaṁkṛtābhyām
अहंकृतेभ्यः ahaṁkṛtebhyaḥ
Ablative अहंकृतात् ahaṁkṛtāt
अहंकृताभ्याम् ahaṁkṛtābhyām
अहंकृतेभ्यः ahaṁkṛtebhyaḥ
Genitive अहंकृतस्य ahaṁkṛtasya
अहंकृतयोः ahaṁkṛtayoḥ
अहंकृतानाम् ahaṁkṛtānām
Locative अहंकृते ahaṁkṛte
अहंकृतयोः ahaṁkṛtayoḥ
अहंकृतेषु ahaṁkṛteṣu