Sanskrit tools

Sanskrit declension


Declension of अहंकृता ahaṁkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहंकृता ahaṁkṛtā
अहंकृते ahaṁkṛte
अहंकृताः ahaṁkṛtāḥ
Vocative अहंकृते ahaṁkṛte
अहंकृते ahaṁkṛte
अहंकृताः ahaṁkṛtāḥ
Accusative अहंकृताम् ahaṁkṛtām
अहंकृते ahaṁkṛte
अहंकृताः ahaṁkṛtāḥ
Instrumental अहंकृतया ahaṁkṛtayā
अहंकृताभ्याम् ahaṁkṛtābhyām
अहंकृताभिः ahaṁkṛtābhiḥ
Dative अहंकृतायै ahaṁkṛtāyai
अहंकृताभ्याम् ahaṁkṛtābhyām
अहंकृताभ्यः ahaṁkṛtābhyaḥ
Ablative अहंकृतायाः ahaṁkṛtāyāḥ
अहंकृताभ्याम् ahaṁkṛtābhyām
अहंकृताभ्यः ahaṁkṛtābhyaḥ
Genitive अहंकृतायाः ahaṁkṛtāyāḥ
अहंकृतयोः ahaṁkṛtayoḥ
अहंकृतानाम् ahaṁkṛtānām
Locative अहंकृतायाम् ahaṁkṛtāyām
अहंकृतयोः ahaṁkṛtayoḥ
अहंकृतासु ahaṁkṛtāsu