Sanskrit tools

Sanskrit declension


Declension of अहंकृत ahaṁkṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहंकृतम् ahaṁkṛtam
अहंकृते ahaṁkṛte
अहंकृतानि ahaṁkṛtāni
Vocative अहंकृत ahaṁkṛta
अहंकृते ahaṁkṛte
अहंकृतानि ahaṁkṛtāni
Accusative अहंकृतम् ahaṁkṛtam
अहंकृते ahaṁkṛte
अहंकृतानि ahaṁkṛtāni
Instrumental अहंकृतेन ahaṁkṛtena
अहंकृताभ्याम् ahaṁkṛtābhyām
अहंकृतैः ahaṁkṛtaiḥ
Dative अहंकृताय ahaṁkṛtāya
अहंकृताभ्याम् ahaṁkṛtābhyām
अहंकृतेभ्यः ahaṁkṛtebhyaḥ
Ablative अहंकृतात् ahaṁkṛtāt
अहंकृताभ्याम् ahaṁkṛtābhyām
अहंकृतेभ्यः ahaṁkṛtebhyaḥ
Genitive अहंकृतस्य ahaṁkṛtasya
अहंकृतयोः ahaṁkṛtayoḥ
अहंकृतानाम् ahaṁkṛtānām
Locative अहंकृते ahaṁkṛte
अहंकृतयोः ahaṁkṛtayoḥ
अहंकृतेषु ahaṁkṛteṣu