Sanskrit tools

Sanskrit declension


Declension of अहंचन्द्रसूरि ahaṁcandrasūri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहंचन्द्रसूरिः ahaṁcandrasūriḥ
अहंचन्द्रसूरी ahaṁcandrasūrī
अहंचन्द्रसूरयः ahaṁcandrasūrayaḥ
Vocative अहंचन्द्रसूरे ahaṁcandrasūre
अहंचन्द्रसूरी ahaṁcandrasūrī
अहंचन्द्रसूरयः ahaṁcandrasūrayaḥ
Accusative अहंचन्द्रसूरिम् ahaṁcandrasūrim
अहंचन्द्रसूरी ahaṁcandrasūrī
अहंचन्द्रसूरीन् ahaṁcandrasūrīn
Instrumental अहंचन्द्रसूरिणा ahaṁcandrasūriṇā
अहंचन्द्रसूरिभ्याम् ahaṁcandrasūribhyām
अहंचन्द्रसूरिभिः ahaṁcandrasūribhiḥ
Dative अहंचन्द्रसूरये ahaṁcandrasūraye
अहंचन्द्रसूरिभ्याम् ahaṁcandrasūribhyām
अहंचन्द्रसूरिभ्यः ahaṁcandrasūribhyaḥ
Ablative अहंचन्द्रसूरेः ahaṁcandrasūreḥ
अहंचन्द्रसूरिभ्याम् ahaṁcandrasūribhyām
अहंचन्द्रसूरिभ्यः ahaṁcandrasūribhyaḥ
Genitive अहंचन्द्रसूरेः ahaṁcandrasūreḥ
अहंचन्द्रसूर्योः ahaṁcandrasūryoḥ
अहंचन्द्रसूरीणाम् ahaṁcandrasūrīṇām
Locative अहंचन्द्रसूरौ ahaṁcandrasūrau
अहंचन्द्रसूर्योः ahaṁcandrasūryoḥ
अहंचन्द्रसूरिषु ahaṁcandrasūriṣu