Sanskrit tools

Sanskrit declension


Declension of अहर्गण ahargaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहर्गणः ahargaṇaḥ
अहर्गणौ ahargaṇau
अहर्गणाः ahargaṇāḥ
Vocative अहर्गण ahargaṇa
अहर्गणौ ahargaṇau
अहर्गणाः ahargaṇāḥ
Accusative अहर्गणम् ahargaṇam
अहर्गणौ ahargaṇau
अहर्गणान् ahargaṇān
Instrumental अहर्गणेन ahargaṇena
अहर्गणाभ्याम् ahargaṇābhyām
अहर्गणैः ahargaṇaiḥ
Dative अहर्गणाय ahargaṇāya
अहर्गणाभ्याम् ahargaṇābhyām
अहर्गणेभ्यः ahargaṇebhyaḥ
Ablative अहर्गणात् ahargaṇāt
अहर्गणाभ्याम् ahargaṇābhyām
अहर्गणेभ्यः ahargaṇebhyaḥ
Genitive अहर्गणस्य ahargaṇasya
अहर्गणयोः ahargaṇayoḥ
अहर्गणानाम् ahargaṇānām
Locative अहर्गणे ahargaṇe
अहर्गणयोः ahargaṇayoḥ
अहर्गणेषु ahargaṇeṣu