Sanskrit tools

Sanskrit declension


Declension of अहर्जात aharjāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहर्जातम् aharjātam
अहर्जाते aharjāte
अहर्जातानि aharjātāni
Vocative अहर्जात aharjāta
अहर्जाते aharjāte
अहर्जातानि aharjātāni
Accusative अहर्जातम् aharjātam
अहर्जाते aharjāte
अहर्जातानि aharjātāni
Instrumental अहर्जातेन aharjātena
अहर्जाताभ्याम् aharjātābhyām
अहर्जातैः aharjātaiḥ
Dative अहर्जाताय aharjātāya
अहर्जाताभ्याम् aharjātābhyām
अहर्जातेभ्यः aharjātebhyaḥ
Ablative अहर्जातात् aharjātāt
अहर्जाताभ्याम् aharjātābhyām
अहर्जातेभ्यः aharjātebhyaḥ
Genitive अहर्जातस्य aharjātasya
अहर्जातयोः aharjātayoḥ
अहर्जातानाम् aharjātānām
Locative अहर्जाते aharjāte
अहर्जातयोः aharjātayoḥ
अहर्जातेषु aharjāteṣu