Sanskrit tools

Sanskrit declension


Declension of अहर्भाज् aharbhāj, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative अहर्भाक् aharbhāk
अहर्भाजौ aharbhājau
अहर्भाजः aharbhājaḥ
Vocative अहर्भाक् aharbhāk
अहर्भाजौ aharbhājau
अहर्भाजः aharbhājaḥ
Accusative अहर्भाजम् aharbhājam
अहर्भाजौ aharbhājau
अहर्भाजः aharbhājaḥ
Instrumental अहर्भाजा aharbhājā
अहर्भाग्भ्याम् aharbhāgbhyām
अहर्भाग्भिः aharbhāgbhiḥ
Dative अहर्भाजे aharbhāje
अहर्भाग्भ्याम् aharbhāgbhyām
अहर्भाग्भ्यः aharbhāgbhyaḥ
Ablative अहर्भाजः aharbhājaḥ
अहर्भाग्भ्याम् aharbhāgbhyām
अहर्भाग्भ्यः aharbhāgbhyaḥ
Genitive अहर्भाजः aharbhājaḥ
अहर्भाजोः aharbhājoḥ
अहर्भाजाम् aharbhājām
Locative अहर्भाजि aharbhāji
अहर्भाजोः aharbhājoḥ
अहर्भाक्षु aharbhākṣu