Singular | Dual | Plural | |
Nominative |
अहःपतिः
ahaḥpatiḥ |
अहःपती
ahaḥpatī |
अहःपतयः
ahaḥpatayaḥ |
Vocative |
अहःपते
ahaḥpate |
अहःपती
ahaḥpatī |
अहःपतयः
ahaḥpatayaḥ |
Accusative |
अहःपतिम्
ahaḥpatim |
अहःपती
ahaḥpatī |
अहःपतीन्
ahaḥpatīn |
Instrumental |
अहःपतिना
ahaḥpatinā |
अहःपतिभ्याम्
ahaḥpatibhyām |
अहःपतिभिः
ahaḥpatibhiḥ |
Dative |
अहःपतये
ahaḥpataye |
अहःपतिभ्याम्
ahaḥpatibhyām |
अहःपतिभ्यः
ahaḥpatibhyaḥ |
Ablative |
अहःपतेः
ahaḥpateḥ |
अहःपतिभ्याम्
ahaḥpatibhyām |
अहःपतिभ्यः
ahaḥpatibhyaḥ |
Genitive |
अहःपतेः
ahaḥpateḥ |
अहःपत्योः
ahaḥpatyoḥ |
अहःपतीनाम्
ahaḥpatīnām |
Locative |
अहःपतौ
ahaḥpatau |
अहःपत्योः
ahaḥpatyoḥ |
अहःपतिषु
ahaḥpatiṣu |