Sanskrit tools

Sanskrit declension


Declension of अहःशेष ahaḥśeṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहःशेषः ahaḥśeṣaḥ
अहःशेषौ ahaḥśeṣau
अहःशेषाः ahaḥśeṣāḥ
Vocative अहःशेष ahaḥśeṣa
अहःशेषौ ahaḥśeṣau
अहःशेषाः ahaḥśeṣāḥ
Accusative अहःशेषम् ahaḥśeṣam
अहःशेषौ ahaḥśeṣau
अहःशेषान् ahaḥśeṣān
Instrumental अहःशेषेण ahaḥśeṣeṇa
अहःशेषाभ्याम् ahaḥśeṣābhyām
अहःशेषैः ahaḥśeṣaiḥ
Dative अहःशेषाय ahaḥśeṣāya
अहःशेषाभ्याम् ahaḥśeṣābhyām
अहःशेषेभ्यः ahaḥśeṣebhyaḥ
Ablative अहःशेषात् ahaḥśeṣāt
अहःशेषाभ्याम् ahaḥśeṣābhyām
अहःशेषेभ्यः ahaḥśeṣebhyaḥ
Genitive अहःशेषस्य ahaḥśeṣasya
अहःशेषयोः ahaḥśeṣayoḥ
अहःशेषाणाम् ahaḥśeṣāṇām
Locative अहःशेषे ahaḥśeṣe
अहःशेषयोः ahaḥśeṣayoḥ
अहःशेषेषु ahaḥśeṣeṣu