Sanskrit tools

Sanskrit declension


Declension of अहःसामन् ahaḥsāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative अहःसाम ahaḥsāma
अहःसाम्नी ahaḥsāmnī
अहःसामनी ahaḥsāmanī
अहःसामानि ahaḥsāmāni
Vocative अहःसाम ahaḥsāma
अहःसामन् ahaḥsāman
अहःसाम्नी ahaḥsāmnī
अहःसामनी ahaḥsāmanī
अहःसामानि ahaḥsāmāni
Accusative अहःसाम ahaḥsāma
अहःसाम्नी ahaḥsāmnī
अहःसामनी ahaḥsāmanī
अहःसामानि ahaḥsāmāni
Instrumental अहःसाम्ना ahaḥsāmnā
अहःसामभ्याम् ahaḥsāmabhyām
अहःसामभिः ahaḥsāmabhiḥ
Dative अहःसाम्ने ahaḥsāmne
अहःसामभ्याम् ahaḥsāmabhyām
अहःसामभ्यः ahaḥsāmabhyaḥ
Ablative अहःसाम्नः ahaḥsāmnaḥ
अहःसामभ्याम् ahaḥsāmabhyām
अहःसामभ्यः ahaḥsāmabhyaḥ
Genitive अहःसाम्नः ahaḥsāmnaḥ
अहःसाम्नोः ahaḥsāmnoḥ
अहःसाम्नाम् ahaḥsāmnām
Locative अहःसाम्नि ahaḥsāmni
अहःसामनि ahaḥsāmani
अहःसाम्नोः ahaḥsāmnoḥ
अहःसामसु ahaḥsāmasu