Singular | Dual | Plural | |
Nominative |
अहःसाम
ahaḥsāma |
अहःसाम्नी
ahaḥsāmnī अहःसामनी ahaḥsāmanī |
अहःसामानि
ahaḥsāmāni |
Vocative |
अहःसाम
ahaḥsāma अहःसामन् ahaḥsāman |
अहःसाम्नी
ahaḥsāmnī अहःसामनी ahaḥsāmanī |
अहःसामानि
ahaḥsāmāni |
Accusative |
अहःसाम
ahaḥsāma |
अहःसाम्नी
ahaḥsāmnī अहःसामनी ahaḥsāmanī |
अहःसामानि
ahaḥsāmāni |
Instrumental |
अहःसाम्ना
ahaḥsāmnā |
अहःसामभ्याम्
ahaḥsāmabhyām |
अहःसामभिः
ahaḥsāmabhiḥ |
Dative |
अहःसाम्ने
ahaḥsāmne |
अहःसामभ्याम्
ahaḥsāmabhyām |
अहःसामभ्यः
ahaḥsāmabhyaḥ |
Ablative |
अहःसाम्नः
ahaḥsāmnaḥ |
अहःसामभ्याम्
ahaḥsāmabhyām |
अहःसामभ्यः
ahaḥsāmabhyaḥ |
Genitive |
अहःसाम्नः
ahaḥsāmnaḥ |
अहःसाम्नोः
ahaḥsāmnoḥ |
अहःसाम्नाम्
ahaḥsāmnām |
Locative |
अहःसाम्नि
ahaḥsāmni अहःसामनि ahaḥsāmani |
अहःसाम्नोः
ahaḥsāmnoḥ |
अहःसामसु
ahaḥsāmasu |