Sanskrit tools

Sanskrit declension


Declension of अहोरत्न ahoratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहोरत्नम् ahoratnam
अहोरत्ने ahoratne
अहोरत्नानि ahoratnāni
Vocative अहोरत्न ahoratna
अहोरत्ने ahoratne
अहोरत्नानि ahoratnāni
Accusative अहोरत्नम् ahoratnam
अहोरत्ने ahoratne
अहोरत्नानि ahoratnāni
Instrumental अहोरत्नेन ahoratnena
अहोरत्नाभ्याम् ahoratnābhyām
अहोरत्नैः ahoratnaiḥ
Dative अहोरत्नाय ahoratnāya
अहोरत्नाभ्याम् ahoratnābhyām
अहोरत्नेभ्यः ahoratnebhyaḥ
Ablative अहोरत्नात् ahoratnāt
अहोरत्नाभ्याम् ahoratnābhyām
अहोरत्नेभ्यः ahoratnebhyaḥ
Genitive अहोरत्नस्य ahoratnasya
अहोरत्नयोः ahoratnayoḥ
अहोरत्नानाम् ahoratnānām
Locative अहोरत्ने ahoratne
अहोरत्नयोः ahoratnayoḥ
अहोरत्नेषु ahoratneṣu