Sanskrit tools

Sanskrit declension


Declension of अहोरथन्तर ahorathantara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहोरथन्तरम् ahorathantaram
अहोरथन्तरे ahorathantare
अहोरथन्तराणि ahorathantarāṇi
Vocative अहोरथन्तर ahorathantara
अहोरथन्तरे ahorathantare
अहोरथन्तराणि ahorathantarāṇi
Accusative अहोरथन्तरम् ahorathantaram
अहोरथन्तरे ahorathantare
अहोरथन्तराणि ahorathantarāṇi
Instrumental अहोरथन्तरेण ahorathantareṇa
अहोरथन्तराभ्याम् ahorathantarābhyām
अहोरथन्तरैः ahorathantaraiḥ
Dative अहोरथन्तराय ahorathantarāya
अहोरथन्तराभ्याम् ahorathantarābhyām
अहोरथन्तरेभ्यः ahorathantarebhyaḥ
Ablative अहोरथन्तरात् ahorathantarāt
अहोरथन्तराभ्याम् ahorathantarābhyām
अहोरथन्तरेभ्यः ahorathantarebhyaḥ
Genitive अहोरथन्तरस्य ahorathantarasya
अहोरथन्तरयोः ahorathantarayoḥ
अहोरथन्तराणाम् ahorathantarāṇām
Locative अहोरथन्तरे ahorathantare
अहोरथन्तरयोः ahorathantarayoḥ
अहोरथन्तरेषु ahorathantareṣu