Sanskrit tools

Sanskrit declension


Declension of अहार्यत्व ahāryatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहार्यत्वम् ahāryatvam
अहार्यत्वे ahāryatve
अहार्यत्वानि ahāryatvāni
Vocative अहार्यत्व ahāryatva
अहार्यत्वे ahāryatve
अहार्यत्वानि ahāryatvāni
Accusative अहार्यत्वम् ahāryatvam
अहार्यत्वे ahāryatve
अहार्यत्वानि ahāryatvāni
Instrumental अहार्यत्वेन ahāryatvena
अहार्यत्वाभ्याम् ahāryatvābhyām
अहार्यत्वैः ahāryatvaiḥ
Dative अहार्यत्वाय ahāryatvāya
अहार्यत्वाभ्याम् ahāryatvābhyām
अहार्यत्वेभ्यः ahāryatvebhyaḥ
Ablative अहार्यत्वात् ahāryatvāt
अहार्यत्वाभ्याम् ahāryatvābhyām
अहार्यत्वेभ्यः ahāryatvebhyaḥ
Genitive अहार्यत्वस्य ahāryatvasya
अहार्यत्वयोः ahāryatvayoḥ
अहार्यत्वानाम् ahāryatvānām
Locative अहार्यत्वे ahāryatve
अहार्यत्वयोः ahāryatvayoḥ
अहार्यत्वेषु ahāryatveṣu