| Singular | Dual | Plural |
Nominative |
अहार्यत्वम्
ahāryatvam
|
अहार्यत्वे
ahāryatve
|
अहार्यत्वानि
ahāryatvāni
|
Vocative |
अहार्यत्व
ahāryatva
|
अहार्यत्वे
ahāryatve
|
अहार्यत्वानि
ahāryatvāni
|
Accusative |
अहार्यत्वम्
ahāryatvam
|
अहार्यत्वे
ahāryatve
|
अहार्यत्वानि
ahāryatvāni
|
Instrumental |
अहार्यत्वेन
ahāryatvena
|
अहार्यत्वाभ्याम्
ahāryatvābhyām
|
अहार्यत्वैः
ahāryatvaiḥ
|
Dative |
अहार्यत्वाय
ahāryatvāya
|
अहार्यत्वाभ्याम्
ahāryatvābhyām
|
अहार्यत्वेभ्यः
ahāryatvebhyaḥ
|
Ablative |
अहार्यत्वात्
ahāryatvāt
|
अहार्यत्वाभ्याम्
ahāryatvābhyām
|
अहार्यत्वेभ्यः
ahāryatvebhyaḥ
|
Genitive |
अहार्यत्वस्य
ahāryatvasya
|
अहार्यत्वयोः
ahāryatvayoḥ
|
अहार्यत्वानाम्
ahāryatvānām
|
Locative |
अहार्यत्वे
ahāryatve
|
अहार्यत्वयोः
ahāryatvayoḥ
|
अहार्यत्वेषु
ahāryatveṣu
|