Sanskrit tools

Sanskrit declension


Declension of अहरिता aharitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहरिता aharitā
अहरिते aharite
अहरिताः aharitāḥ
Vocative अहरिते aharite
अहरिते aharite
अहरिताः aharitāḥ
Accusative अहरिताम् aharitām
अहरिते aharite
अहरिताः aharitāḥ
Instrumental अहरितया aharitayā
अहरिताभ्याम् aharitābhyām
अहरिताभिः aharitābhiḥ
Dative अहरितायै aharitāyai
अहरिताभ्याम् aharitābhyām
अहरिताभ्यः aharitābhyaḥ
Ablative अहरितायाः aharitāyāḥ
अहरिताभ्याम् aharitābhyām
अहरिताभ्यः aharitābhyaḥ
Genitive अहरितायाः aharitāyāḥ
अहरितयोः aharitayoḥ
अहरितानाम् aharitānām
Locative अहरितायाम् aharitāyām
अहरितयोः aharitayoḥ
अहरितासु aharitāsu