| Singular | Dual | Plural |
| Nominative |
अहिकान्तः
ahikāntaḥ
|
अहिकान्तौ
ahikāntau
|
अहिकान्ताः
ahikāntāḥ
|
| Vocative |
अहिकान्त
ahikānta
|
अहिकान्तौ
ahikāntau
|
अहिकान्ताः
ahikāntāḥ
|
| Accusative |
अहिकान्तम्
ahikāntam
|
अहिकान्तौ
ahikāntau
|
अहिकान्तान्
ahikāntān
|
| Instrumental |
अहिकान्तेन
ahikāntena
|
अहिकान्ताभ्याम्
ahikāntābhyām
|
अहिकान्तैः
ahikāntaiḥ
|
| Dative |
अहिकान्ताय
ahikāntāya
|
अहिकान्ताभ्याम्
ahikāntābhyām
|
अहिकान्तेभ्यः
ahikāntebhyaḥ
|
| Ablative |
अहिकान्तात्
ahikāntāt
|
अहिकान्ताभ्याम्
ahikāntābhyām
|
अहिकान्तेभ्यः
ahikāntebhyaḥ
|
| Genitive |
अहिकान्तस्य
ahikāntasya
|
अहिकान्तयोः
ahikāntayoḥ
|
अहिकान्तानाम्
ahikāntānām
|
| Locative |
अहिकान्ते
ahikānte
|
अहिकान्तयोः
ahikāntayoḥ
|
अहिकान्तेषु
ahikānteṣu
|