| Singular | Dual | Plural | |
| Nominative |
अहिभयम्
ahibhayam |
अहिभये
ahibhaye |
अहिभयानि
ahibhayāni |
| Vocative |
अहिभय
ahibhaya |
अहिभये
ahibhaye |
अहिभयानि
ahibhayāni |
| Accusative |
अहिभयम्
ahibhayam |
अहिभये
ahibhaye |
अहिभयानि
ahibhayāni |
| Instrumental |
अहिभयेन
ahibhayena |
अहिभयाभ्याम्
ahibhayābhyām |
अहिभयैः
ahibhayaiḥ |
| Dative |
अहिभयाय
ahibhayāya |
अहिभयाभ्याम्
ahibhayābhyām |
अहिभयेभ्यः
ahibhayebhyaḥ |
| Ablative |
अहिभयात्
ahibhayāt |
अहिभयाभ्याम्
ahibhayābhyām |
अहिभयेभ्यः
ahibhayebhyaḥ |
| Genitive |
अहिभयस्य
ahibhayasya |
अहिभययोः
ahibhayayoḥ |
अहिभयानाम्
ahibhayānām |
| Locative |
अहिभये
ahibhaye |
अहिभययोः
ahibhayayoḥ |
अहिभयेषु
ahibhayeṣu |