| Singular | Dual | Plural |
Nominative |
अंशावतरणम्
aṁśāvataraṇam
|
अंशावतरणे
aṁśāvataraṇe
|
अंशावतरणानि
aṁśāvataraṇāni
|
Vocative |
अंशावतरण
aṁśāvataraṇa
|
अंशावतरणे
aṁśāvataraṇe
|
अंशावतरणानि
aṁśāvataraṇāni
|
Accusative |
अंशावतरणम्
aṁśāvataraṇam
|
अंशावतरणे
aṁśāvataraṇe
|
अंशावतरणानि
aṁśāvataraṇāni
|
Instrumental |
अंशावतरणेन
aṁśāvataraṇena
|
अंशावतरणाभ्याम्
aṁśāvataraṇābhyām
|
अंशावतरणैः
aṁśāvataraṇaiḥ
|
Dative |
अंशावतरणाय
aṁśāvataraṇāya
|
अंशावतरणाभ्याम्
aṁśāvataraṇābhyām
|
अंशावतरणेभ्यः
aṁśāvataraṇebhyaḥ
|
Ablative |
अंशावतरणात्
aṁśāvataraṇāt
|
अंशावतरणाभ्याम्
aṁśāvataraṇābhyām
|
अंशावतरणेभ्यः
aṁśāvataraṇebhyaḥ
|
Genitive |
अंशावतरणस्य
aṁśāvataraṇasya
|
अंशावतरणयोः
aṁśāvataraṇayoḥ
|
अंशावतरणानाम्
aṁśāvataraṇānām
|
Locative |
अंशावतरणे
aṁśāvataraṇe
|
अंशावतरणयोः
aṁśāvataraṇayoḥ
|
अंशावतरणेषु
aṁśāvataraṇeṣu
|