Sanskrit tools

Sanskrit declension


Declension of अंशावतरण aṁśāvataraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशावतरणम् aṁśāvataraṇam
अंशावतरणे aṁśāvataraṇe
अंशावतरणानि aṁśāvataraṇāni
Vocative अंशावतरण aṁśāvataraṇa
अंशावतरणे aṁśāvataraṇe
अंशावतरणानि aṁśāvataraṇāni
Accusative अंशावतरणम् aṁśāvataraṇam
अंशावतरणे aṁśāvataraṇe
अंशावतरणानि aṁśāvataraṇāni
Instrumental अंशावतरणेन aṁśāvataraṇena
अंशावतरणाभ्याम् aṁśāvataraṇābhyām
अंशावतरणैः aṁśāvataraṇaiḥ
Dative अंशावतरणाय aṁśāvataraṇāya
अंशावतरणाभ्याम् aṁśāvataraṇābhyām
अंशावतरणेभ्यः aṁśāvataraṇebhyaḥ
Ablative अंशावतरणात् aṁśāvataraṇāt
अंशावतरणाभ्याम् aṁśāvataraṇābhyām
अंशावतरणेभ्यः aṁśāvataraṇebhyaḥ
Genitive अंशावतरणस्य aṁśāvataraṇasya
अंशावतरणयोः aṁśāvataraṇayoḥ
अंशावतरणानाम् aṁśāvataraṇānām
Locative अंशावतरणे aṁśāvataraṇe
अंशावतरणयोः aṁśāvataraṇayoḥ
अंशावतरणेषु aṁśāvataraṇeṣu