Sanskrit tools

Sanskrit declension


Declension of अकारण akāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकारणम् akāraṇam
अकारणे akāraṇe
अकारणानि akāraṇāni
Vocative अकारण akāraṇa
अकारणे akāraṇe
अकारणानि akāraṇāni
Accusative अकारणम् akāraṇam
अकारणे akāraṇe
अकारणानि akāraṇāni
Instrumental अकारणेन akāraṇena
अकारणाभ्याम् akāraṇābhyām
अकारणैः akāraṇaiḥ
Dative अकारणाय akāraṇāya
अकारणाभ्याम् akāraṇābhyām
अकारणेभ्यः akāraṇebhyaḥ
Ablative अकारणात् akāraṇāt
अकारणाभ्याम् akāraṇābhyām
अकारणेभ्यः akāraṇebhyaḥ
Genitive अकारणस्य akāraṇasya
अकारणयोः akāraṇayoḥ
अकारणानाम् akāraṇānām
Locative अकारणे akāraṇe
अकारणयोः akāraṇayoḥ
अकारणेषु akāraṇeṣu