| Singular | Dual | Plural |
Nominative |
अकारणोत्पन्नः
akāraṇotpannaḥ
|
अकारणोत्पन्नौ
akāraṇotpannau
|
अकारणोत्पन्नाः
akāraṇotpannāḥ
|
Vocative |
अकारणोत्पन्न
akāraṇotpanna
|
अकारणोत्पन्नौ
akāraṇotpannau
|
अकारणोत्पन्नाः
akāraṇotpannāḥ
|
Accusative |
अकारणोत्पन्नम्
akāraṇotpannam
|
अकारणोत्पन्नौ
akāraṇotpannau
|
अकारणोत्पन्नान्
akāraṇotpannān
|
Instrumental |
अकारणोत्पन्नेन
akāraṇotpannena
|
अकारणोत्पन्नाभ्याम्
akāraṇotpannābhyām
|
अकारणोत्पन्नैः
akāraṇotpannaiḥ
|
Dative |
अकारणोत्पन्नाय
akāraṇotpannāya
|
अकारणोत्पन्नाभ्याम्
akāraṇotpannābhyām
|
अकारणोत्पन्नेभ्यः
akāraṇotpannebhyaḥ
|
Ablative |
अकारणोत्पन्नात्
akāraṇotpannāt
|
अकारणोत्पन्नाभ्याम्
akāraṇotpannābhyām
|
अकारणोत्पन्नेभ्यः
akāraṇotpannebhyaḥ
|
Genitive |
अकारणोत्पन्नस्य
akāraṇotpannasya
|
अकारणोत्पन्नयोः
akāraṇotpannayoḥ
|
अकारणोत्पन्नानाम्
akāraṇotpannānām
|
Locative |
अकारणोत्पन्ने
akāraṇotpanne
|
अकारणोत्पन्नयोः
akāraṇotpannayoḥ
|
अकारणोत्पन्नेषु
akāraṇotpanneṣu
|