| Singular | Dual | Plural |
Nominative |
अकारणोत्पन्ना
akāraṇotpannā
|
अकारणोत्पन्ने
akāraṇotpanne
|
अकारणोत्पन्नाः
akāraṇotpannāḥ
|
Vocative |
अकारणोत्पन्ने
akāraṇotpanne
|
अकारणोत्पन्ने
akāraṇotpanne
|
अकारणोत्पन्नाः
akāraṇotpannāḥ
|
Accusative |
अकारणोत्पन्नाम्
akāraṇotpannām
|
अकारणोत्पन्ने
akāraṇotpanne
|
अकारणोत्पन्नाः
akāraṇotpannāḥ
|
Instrumental |
अकारणोत्पन्नया
akāraṇotpannayā
|
अकारणोत्पन्नाभ्याम्
akāraṇotpannābhyām
|
अकारणोत्पन्नाभिः
akāraṇotpannābhiḥ
|
Dative |
अकारणोत्पन्नायै
akāraṇotpannāyai
|
अकारणोत्पन्नाभ्याम्
akāraṇotpannābhyām
|
अकारणोत्पन्नाभ्यः
akāraṇotpannābhyaḥ
|
Ablative |
अकारणोत्पन्नायाः
akāraṇotpannāyāḥ
|
अकारणोत्पन्नाभ्याम्
akāraṇotpannābhyām
|
अकारणोत्पन्नाभ्यः
akāraṇotpannābhyaḥ
|
Genitive |
अकारणोत्पन्नायाः
akāraṇotpannāyāḥ
|
अकारणोत्पन्नयोः
akāraṇotpannayoḥ
|
अकारणोत्पन्नानाम्
akāraṇotpannānām
|
Locative |
अकारणोत्पन्नायाम्
akāraṇotpannāyām
|
अकारणोत्पन्नयोः
akāraṇotpannayoḥ
|
अकारणोत्पन्नासु
akāraṇotpannāsu
|