Sanskrit tools

Sanskrit declension


Declension of आकाश ākāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशः ākāśaḥ
आकाशौ ākāśau
आकाशाः ākāśāḥ
Vocative आकाश ākāśa
आकाशौ ākāśau
आकाशाः ākāśāḥ
Accusative आकाशम् ākāśam
आकाशौ ākāśau
आकाशान् ākāśān
Instrumental आकाशेन ākāśena
आकाशाभ्याम् ākāśābhyām
आकाशैः ākāśaiḥ
Dative आकाशाय ākāśāya
आकाशाभ्याम् ākāśābhyām
आकाशेभ्यः ākāśebhyaḥ
Ablative आकाशात् ākāśāt
आकाशाभ्याम् ākāśābhyām
आकाशेभ्यः ākāśebhyaḥ
Genitive आकाशस्य ākāśasya
आकाशयोः ākāśayoḥ
आकाशानाम् ākāśānām
Locative आकाशे ākāśe
आकाशयोः ākāśayoḥ
आकाशेषु ākāśeṣu