| Singular | Dual | Plural |
Nominative |
आकाशकक्षा
ākāśakakṣā
|
आकाशकक्षे
ākāśakakṣe
|
आकाशकक्षाः
ākāśakakṣāḥ
|
Vocative |
आकाशकक्षे
ākāśakakṣe
|
आकाशकक्षे
ākāśakakṣe
|
आकाशकक्षाः
ākāśakakṣāḥ
|
Accusative |
आकाशकक्षाम्
ākāśakakṣām
|
आकाशकक्षे
ākāśakakṣe
|
आकाशकक्षाः
ākāśakakṣāḥ
|
Instrumental |
आकाशकक्षया
ākāśakakṣayā
|
आकाशकक्षाभ्याम्
ākāśakakṣābhyām
|
आकाशकक्षाभिः
ākāśakakṣābhiḥ
|
Dative |
आकाशकक्षायै
ākāśakakṣāyai
|
आकाशकक्षाभ्याम्
ākāśakakṣābhyām
|
आकाशकक्षाभ्यः
ākāśakakṣābhyaḥ
|
Ablative |
आकाशकक्षायाः
ākāśakakṣāyāḥ
|
आकाशकक्षाभ्याम्
ākāśakakṣābhyām
|
आकाशकक्षाभ्यः
ākāśakakṣābhyaḥ
|
Genitive |
आकाशकक्षायाः
ākāśakakṣāyāḥ
|
आकाशकक्षयोः
ākāśakakṣayoḥ
|
आकाशकक्षाणाम्
ākāśakakṣāṇām
|
Locative |
आकाशकक्षायाम्
ākāśakakṣāyām
|
आकाशकक्षयोः
ākāśakakṣayoḥ
|
आकाशकक्षासु
ākāśakakṣāsu
|