Sanskrit tools

Sanskrit declension


Declension of आकाशकक्षा ākāśakakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशकक्षा ākāśakakṣā
आकाशकक्षे ākāśakakṣe
आकाशकक्षाः ākāśakakṣāḥ
Vocative आकाशकक्षे ākāśakakṣe
आकाशकक्षे ākāśakakṣe
आकाशकक्षाः ākāśakakṣāḥ
Accusative आकाशकक्षाम् ākāśakakṣām
आकाशकक्षे ākāśakakṣe
आकाशकक्षाः ākāśakakṣāḥ
Instrumental आकाशकक्षया ākāśakakṣayā
आकाशकक्षाभ्याम् ākāśakakṣābhyām
आकाशकक्षाभिः ākāśakakṣābhiḥ
Dative आकाशकक्षायै ākāśakakṣāyai
आकाशकक्षाभ्याम् ākāśakakṣābhyām
आकाशकक्षाभ्यः ākāśakakṣābhyaḥ
Ablative आकाशकक्षायाः ākāśakakṣāyāḥ
आकाशकक्षाभ्याम् ākāśakakṣābhyām
आकाशकक्षाभ्यः ākāśakakṣābhyaḥ
Genitive आकाशकक्षायाः ākāśakakṣāyāḥ
आकाशकक्षयोः ākāśakakṣayoḥ
आकाशकक्षाणाम् ākāśakakṣāṇām
Locative आकाशकक्षायाम् ākāśakakṣāyām
आकाशकक्षयोः ākāśakakṣayoḥ
आकाशकक्षासु ākāśakakṣāsu