Sanskrit tools

Sanskrit declension


Declension of आकाशग ākāśaga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशगम् ākāśagam
आकाशगे ākāśage
आकाशगानि ākāśagāni
Vocative आकाशग ākāśaga
आकाशगे ākāśage
आकाशगानि ākāśagāni
Accusative आकाशगम् ākāśagam
आकाशगे ākāśage
आकाशगानि ākāśagāni
Instrumental आकाशगेन ākāśagena
आकाशगाभ्याम् ākāśagābhyām
आकाशगैः ākāśagaiḥ
Dative आकाशगाय ākāśagāya
आकाशगाभ्याम् ākāśagābhyām
आकाशगेभ्यः ākāśagebhyaḥ
Ablative आकाशगात् ākāśagāt
आकाशगाभ्याम् ākāśagābhyām
आकाशगेभ्यः ākāśagebhyaḥ
Genitive आकाशगस्य ākāśagasya
आकाशगयोः ākāśagayoḥ
आकाशगानाम् ākāśagānām
Locative आकाशगे ākāśage
आकाशगयोः ākāśagayoḥ
आकाशगेषु ākāśageṣu