Sanskrit tools

Sanskrit declension


Declension of आकाशगङ्गा ākāśagaṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशगङ्गा ākāśagaṅgā
आकाशगङ्गे ākāśagaṅge
आकाशगङ्गाः ākāśagaṅgāḥ
Vocative आकाशगङ्गे ākāśagaṅge
आकाशगङ्गे ākāśagaṅge
आकाशगङ्गाः ākāśagaṅgāḥ
Accusative आकाशगङ्गाम् ākāśagaṅgām
आकाशगङ्गे ākāśagaṅge
आकाशगङ्गाः ākāśagaṅgāḥ
Instrumental आकाशगङ्गया ākāśagaṅgayā
आकाशगङ्गाभ्याम् ākāśagaṅgābhyām
आकाशगङ्गाभिः ākāśagaṅgābhiḥ
Dative आकाशगङ्गायै ākāśagaṅgāyai
आकाशगङ्गाभ्याम् ākāśagaṅgābhyām
आकाशगङ्गाभ्यः ākāśagaṅgābhyaḥ
Ablative आकाशगङ्गायाः ākāśagaṅgāyāḥ
आकाशगङ्गाभ्याम् ākāśagaṅgābhyām
आकाशगङ्गाभ्यः ākāśagaṅgābhyaḥ
Genitive आकाशगङ्गायाः ākāśagaṅgāyāḥ
आकाशगङ्गयोः ākāśagaṅgayoḥ
आकाशगङ्गानाम् ākāśagaṅgānām
Locative आकाशगङ्गायाम् ākāśagaṅgāyām
आकाशगङ्गयोः ākāśagaṅgayoḥ
आकाशगङ्गासु ākāśagaṅgāsu