Sanskrit tools

Sanskrit declension


Declension of आकाशगत ākāśagata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशगतः ākāśagataḥ
आकाशगतौ ākāśagatau
आकाशगताः ākāśagatāḥ
Vocative आकाशगत ākāśagata
आकाशगतौ ākāśagatau
आकाशगताः ākāśagatāḥ
Accusative आकाशगतम् ākāśagatam
आकाशगतौ ākāśagatau
आकाशगतान् ākāśagatān
Instrumental आकाशगतेन ākāśagatena
आकाशगताभ्याम् ākāśagatābhyām
आकाशगतैः ākāśagataiḥ
Dative आकाशगताय ākāśagatāya
आकाशगताभ्याम् ākāśagatābhyām
आकाशगतेभ्यः ākāśagatebhyaḥ
Ablative आकाशगतात् ākāśagatāt
आकाशगताभ्याम् ākāśagatābhyām
आकाशगतेभ्यः ākāśagatebhyaḥ
Genitive आकाशगतस्य ākāśagatasya
आकाशगतयोः ākāśagatayoḥ
आकाशगतानाम् ākāśagatānām
Locative आकाशगते ākāśagate
आकाशगतयोः ākāśagatayoḥ
आकाशगतेषु ākāśagateṣu