Sanskrit tools

Sanskrit declension


Declension of आकाशगता ākāśagatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशगता ākāśagatā
आकाशगते ākāśagate
आकाशगताः ākāśagatāḥ
Vocative आकाशगते ākāśagate
आकाशगते ākāśagate
आकाशगताः ākāśagatāḥ
Accusative आकाशगताम् ākāśagatām
आकाशगते ākāśagate
आकाशगताः ākāśagatāḥ
Instrumental आकाशगतया ākāśagatayā
आकाशगताभ्याम् ākāśagatābhyām
आकाशगताभिः ākāśagatābhiḥ
Dative आकाशगतायै ākāśagatāyai
आकाशगताभ्याम् ākāśagatābhyām
आकाशगताभ्यः ākāśagatābhyaḥ
Ablative आकाशगतायाः ākāśagatāyāḥ
आकाशगताभ्याम् ākāśagatābhyām
आकाशगताभ्यः ākāśagatābhyaḥ
Genitive आकाशगतायाः ākāśagatāyāḥ
आकाशगतयोः ākāśagatayoḥ
आकाशगतानाम् ākāśagatānām
Locative आकाशगतायाम् ākāśagatāyām
आकाशगतयोः ākāśagatayoḥ
आकाशगतासु ākāśagatāsu