Sanskrit tools

Sanskrit declension


Declension of आकाशगति ākāśagati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशगतिः ākāśagatiḥ
आकाशगती ākāśagatī
आकाशगतयः ākāśagatayaḥ
Vocative आकाशगते ākāśagate
आकाशगती ākāśagatī
आकाशगतयः ākāśagatayaḥ
Accusative आकाशगतिम् ākāśagatim
आकाशगती ākāśagatī
आकाशगतीः ākāśagatīḥ
Instrumental आकाशगत्या ākāśagatyā
आकाशगतिभ्याम् ākāśagatibhyām
आकाशगतिभिः ākāśagatibhiḥ
Dative आकाशगतये ākāśagataye
आकाशगत्यै ākāśagatyai
आकाशगतिभ्याम् ākāśagatibhyām
आकाशगतिभ्यः ākāśagatibhyaḥ
Ablative आकाशगतेः ākāśagateḥ
आकाशगत्याः ākāśagatyāḥ
आकाशगतिभ्याम् ākāśagatibhyām
आकाशगतिभ्यः ākāśagatibhyaḥ
Genitive आकाशगतेः ākāśagateḥ
आकाशगत्याः ākāśagatyāḥ
आकाशगत्योः ākāśagatyoḥ
आकाशगतीनाम् ākāśagatīnām
Locative आकाशगतौ ākāśagatau
आकाशगत्याम् ākāśagatyām
आकाशगत्योः ākāśagatyoḥ
आकाशगतिषु ākāśagatiṣu