Sanskrit tools

Sanskrit declension


Declension of आकाशगर्भि ākāśagarbhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशगर्भिः ākāśagarbhiḥ
आकाशगर्भी ākāśagarbhī
आकाशगर्भयः ākāśagarbhayaḥ
Vocative आकाशगर्भे ākāśagarbhe
आकाशगर्भी ākāśagarbhī
आकाशगर्भयः ākāśagarbhayaḥ
Accusative आकाशगर्भिम् ākāśagarbhim
आकाशगर्भी ākāśagarbhī
आकाशगर्भीन् ākāśagarbhīn
Instrumental आकाशगर्भिणा ākāśagarbhiṇā
आकाशगर्भिभ्याम् ākāśagarbhibhyām
आकाशगर्भिभिः ākāśagarbhibhiḥ
Dative आकाशगर्भये ākāśagarbhaye
आकाशगर्भिभ्याम् ākāśagarbhibhyām
आकाशगर्भिभ्यः ākāśagarbhibhyaḥ
Ablative आकाशगर्भेः ākāśagarbheḥ
आकाशगर्भिभ्याम् ākāśagarbhibhyām
आकाशगर्भिभ्यः ākāśagarbhibhyaḥ
Genitive आकाशगर्भेः ākāśagarbheḥ
आकाशगर्भ्योः ākāśagarbhyoḥ
आकाशगर्भीणाम् ākāśagarbhīṇām
Locative आकाशगर्भौ ākāśagarbhau
आकाशगर्भ्योः ākāśagarbhyoḥ
आकाशगर्भिषु ākāśagarbhiṣu