| Singular | Dual | Plural |
Nominative |
आकाशचमसः
ākāśacamasaḥ
|
आकाशचमसौ
ākāśacamasau
|
आकाशचमसाः
ākāśacamasāḥ
|
Vocative |
आकाशचमस
ākāśacamasa
|
आकाशचमसौ
ākāśacamasau
|
आकाशचमसाः
ākāśacamasāḥ
|
Accusative |
आकाशचमसम्
ākāśacamasam
|
आकाशचमसौ
ākāśacamasau
|
आकाशचमसान्
ākāśacamasān
|
Instrumental |
आकाशचमसेन
ākāśacamasena
|
आकाशचमसाभ्याम्
ākāśacamasābhyām
|
आकाशचमसैः
ākāśacamasaiḥ
|
Dative |
आकाशचमसाय
ākāśacamasāya
|
आकाशचमसाभ्याम्
ākāśacamasābhyām
|
आकाशचमसेभ्यः
ākāśacamasebhyaḥ
|
Ablative |
आकाशचमसात्
ākāśacamasāt
|
आकाशचमसाभ्याम्
ākāśacamasābhyām
|
आकाशचमसेभ्यः
ākāśacamasebhyaḥ
|
Genitive |
आकाशचमसस्य
ākāśacamasasya
|
आकाशचमसयोः
ākāśacamasayoḥ
|
आकाशचमसानाम्
ākāśacamasānām
|
Locative |
आकाशचमसे
ākāśacamase
|
आकाशचमसयोः
ākāśacamasayoḥ
|
आकाशचमसेषु
ākāśacamaseṣu
|