Sanskrit tools

Sanskrit declension


Declension of आकाशचमस ākāśacamasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशचमसः ākāśacamasaḥ
आकाशचमसौ ākāśacamasau
आकाशचमसाः ākāśacamasāḥ
Vocative आकाशचमस ākāśacamasa
आकाशचमसौ ākāśacamasau
आकाशचमसाः ākāśacamasāḥ
Accusative आकाशचमसम् ākāśacamasam
आकाशचमसौ ākāśacamasau
आकाशचमसान् ākāśacamasān
Instrumental आकाशचमसेन ākāśacamasena
आकाशचमसाभ्याम् ākāśacamasābhyām
आकाशचमसैः ākāśacamasaiḥ
Dative आकाशचमसाय ākāśacamasāya
आकाशचमसाभ्याम् ākāśacamasābhyām
आकाशचमसेभ्यः ākāśacamasebhyaḥ
Ablative आकाशचमसात् ākāśacamasāt
आकाशचमसाभ्याम् ākāśacamasābhyām
आकाशचमसेभ्यः ākāśacamasebhyaḥ
Genitive आकाशचमसस्य ākāśacamasasya
आकाशचमसयोः ākāśacamasayoḥ
आकाशचमसानाम् ākāśacamasānām
Locative आकाशचमसे ākāśacamase
आकाशचमसयोः ākāśacamasayoḥ
आकाशचमसेषु ākāśacamaseṣu