| Singular | Dual | Plural |
Nominative |
आकाशचारी
ākāśacārī
|
आकाशचारिणौ
ākāśacāriṇau
|
आकाशचारिणः
ākāśacāriṇaḥ
|
Vocative |
आकाशचारिन्
ākāśacārin
|
आकाशचारिणौ
ākāśacāriṇau
|
आकाशचारिणः
ākāśacāriṇaḥ
|
Accusative |
आकाशचारिणम्
ākāśacāriṇam
|
आकाशचारिणौ
ākāśacāriṇau
|
आकाशचारिणः
ākāśacāriṇaḥ
|
Instrumental |
आकाशचारिणा
ākāśacāriṇā
|
आकाशचारिभ्याम्
ākāśacāribhyām
|
आकाशचारिभिः
ākāśacāribhiḥ
|
Dative |
आकाशचारिणे
ākāśacāriṇe
|
आकाशचारिभ्याम्
ākāśacāribhyām
|
आकाशचारिभ्यः
ākāśacāribhyaḥ
|
Ablative |
आकाशचारिणः
ākāśacāriṇaḥ
|
आकाशचारिभ्याम्
ākāśacāribhyām
|
आकाशचारिभ्यः
ākāśacāribhyaḥ
|
Genitive |
आकाशचारिणः
ākāśacāriṇaḥ
|
आकाशचारिणोः
ākāśacāriṇoḥ
|
आकाशचारिणम्
ākāśacāriṇam
|
Locative |
आकाशचारिणि
ākāśacāriṇi
|
आकाशचारिणोः
ākāśacāriṇoḥ
|
आकाशचारिषु
ākāśacāriṣu
|