Sanskrit tools

Sanskrit declension


Declension of आकाशदेश ākāśadeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशदेशः ākāśadeśaḥ
आकाशदेशौ ākāśadeśau
आकाशदेशाः ākāśadeśāḥ
Vocative आकाशदेश ākāśadeśa
आकाशदेशौ ākāśadeśau
आकाशदेशाः ākāśadeśāḥ
Accusative आकाशदेशम् ākāśadeśam
आकाशदेशौ ākāśadeśau
आकाशदेशान् ākāśadeśān
Instrumental आकाशदेशेन ākāśadeśena
आकाशदेशाभ्याम् ākāśadeśābhyām
आकाशदेशैः ākāśadeśaiḥ
Dative आकाशदेशाय ākāśadeśāya
आकाशदेशाभ्याम् ākāśadeśābhyām
आकाशदेशेभ्यः ākāśadeśebhyaḥ
Ablative आकाशदेशात् ākāśadeśāt
आकाशदेशाभ्याम् ākāśadeśābhyām
आकाशदेशेभ्यः ākāśadeśebhyaḥ
Genitive आकाशदेशस्य ākāśadeśasya
आकाशदेशयोः ākāśadeśayoḥ
आकाशदेशानाम् ākāśadeśānām
Locative आकाशदेशे ākāśadeśe
आकाशदेशयोः ākāśadeśayoḥ
आकाशदेशेषु ākāśadeśeṣu